Declension table of ?gatāgati

Deva

FeminineSingularDualPlural
Nominativegatāgatiḥ gatāgatī gatāgatayaḥ
Vocativegatāgate gatāgatī gatāgatayaḥ
Accusativegatāgatim gatāgatī gatāgatīḥ
Instrumentalgatāgatyā gatāgatibhyām gatāgatibhiḥ
Dativegatāgatyai gatāgataye gatāgatibhyām gatāgatibhyaḥ
Ablativegatāgatyāḥ gatāgateḥ gatāgatibhyām gatāgatibhyaḥ
Genitivegatāgatyāḥ gatāgateḥ gatāgatyoḥ gatāgatīnām
Locativegatāgatyām gatāgatau gatāgatyoḥ gatāgatiṣu

Compound gatāgati -

Adverb -gatāgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria