Declension table of gatāgata

Deva

NeuterSingularDualPlural
Nominativegatāgatam gatāgate gatāgatāni
Vocativegatāgata gatāgate gatāgatāni
Accusativegatāgatam gatāgate gatāgatāni
Instrumentalgatāgatena gatāgatābhyām gatāgataiḥ
Dativegatāgatāya gatāgatābhyām gatāgatebhyaḥ
Ablativegatāgatāt gatāgatābhyām gatāgatebhyaḥ
Genitivegatāgatasya gatāgatayoḥ gatāgatānām
Locativegatāgate gatāgatayoḥ gatāgateṣu

Compound gatāgata -

Adverb -gatāgatam -gatāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria