Declension table of gatāgata

Deva

MasculineSingularDualPlural
Nominativegatāgataḥ gatāgatau gatāgatāḥ
Vocativegatāgata gatāgatau gatāgatāḥ
Accusativegatāgatam gatāgatau gatāgatān
Instrumentalgatāgatena gatāgatābhyām gatāgataiḥ gatāgatebhiḥ
Dativegatāgatāya gatāgatābhyām gatāgatebhyaḥ
Ablativegatāgatāt gatāgatābhyām gatāgatebhyaḥ
Genitivegatāgatasya gatāgatayoḥ gatāgatānām
Locativegatāgate gatāgatayoḥ gatāgateṣu

Compound gatāgata -

Adverb -gatāgatam -gatāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria