Declension table of ?gatādhi

Deva

MasculineSingularDualPlural
Nominativegatādhiḥ gatādhī gatādhayaḥ
Vocativegatādhe gatādhī gatādhayaḥ
Accusativegatādhim gatādhī gatādhīn
Instrumentalgatādhinā gatādhibhyām gatādhibhiḥ
Dativegatādhaye gatādhibhyām gatādhibhyaḥ
Ablativegatādheḥ gatādhibhyām gatādhibhyaḥ
Genitivegatādheḥ gatādhyoḥ gatādhīnām
Locativegatādhau gatādhyoḥ gatādhiṣu

Compound gatādhi -

Adverb -gatādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria