Declension table of garvita

Deva

NeuterSingularDualPlural
Nominativegarvitam garvite garvitāni
Vocativegarvita garvite garvitāni
Accusativegarvitam garvite garvitāni
Instrumentalgarvitena garvitābhyām garvitaiḥ
Dativegarvitāya garvitābhyām garvitebhyaḥ
Ablativegarvitāt garvitābhyām garvitebhyaḥ
Genitivegarvitasya garvitayoḥ garvitānām
Locativegarvite garvitayoḥ garviteṣu

Compound garvita -

Adverb -garvitam -garvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria