Declension table of ?garviṣṭha

Deva

MasculineSingularDualPlural
Nominativegarviṣṭhaḥ garviṣṭhau garviṣṭhāḥ
Vocativegarviṣṭha garviṣṭhau garviṣṭhāḥ
Accusativegarviṣṭham garviṣṭhau garviṣṭhān
Instrumentalgarviṣṭhena garviṣṭhābhyām garviṣṭhaiḥ garviṣṭhebhiḥ
Dativegarviṣṭhāya garviṣṭhābhyām garviṣṭhebhyaḥ
Ablativegarviṣṭhāt garviṣṭhābhyām garviṣṭhebhyaḥ
Genitivegarviṣṭhasya garviṣṭhayoḥ garviṣṭhānām
Locativegarviṣṭhe garviṣṭhayoḥ garviṣṭheṣu

Compound garviṣṭha -

Adverb -garviṣṭham -garviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria