Declension table of ?garvāṭa

Deva

MasculineSingularDualPlural
Nominativegarvāṭaḥ garvāṭau garvāṭāḥ
Vocativegarvāṭa garvāṭau garvāṭāḥ
Accusativegarvāṭam garvāṭau garvāṭān
Instrumentalgarvāṭena garvāṭābhyām garvāṭaiḥ garvāṭebhiḥ
Dativegarvāṭāya garvāṭābhyām garvāṭebhyaḥ
Ablativegarvāṭāt garvāṭābhyām garvāṭebhyaḥ
Genitivegarvāṭasya garvāṭayoḥ garvāṭānām
Locativegarvāṭe garvāṭayoḥ garvāṭeṣu

Compound garvāṭa -

Adverb -garvāṭam -garvāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria