Declension table of ?garuḍottīrṇa

Deva

NeuterSingularDualPlural
Nominativegaruḍottīrṇam garuḍottīrṇe garuḍottīrṇāni
Vocativegaruḍottīrṇa garuḍottīrṇe garuḍottīrṇāni
Accusativegaruḍottīrṇam garuḍottīrṇe garuḍottīrṇāni
Instrumentalgaruḍottīrṇena garuḍottīrṇābhyām garuḍottīrṇaiḥ
Dativegaruḍottīrṇāya garuḍottīrṇābhyām garuḍottīrṇebhyaḥ
Ablativegaruḍottīrṇāt garuḍottīrṇābhyām garuḍottīrṇebhyaḥ
Genitivegaruḍottīrṇasya garuḍottīrṇayoḥ garuḍottīrṇānām
Locativegaruḍottīrṇe garuḍottīrṇayoḥ garuḍottīrṇeṣu

Compound garuḍottīrṇa -

Adverb -garuḍottīrṇam -garuḍottīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria