Declension table of ?garuḍopaniṣad

Deva

FeminineSingularDualPlural
Nominativegaruḍopaniṣat garuḍopaniṣadau garuḍopaniṣadaḥ
Vocativegaruḍopaniṣat garuḍopaniṣadau garuḍopaniṣadaḥ
Accusativegaruḍopaniṣadam garuḍopaniṣadau garuḍopaniṣadaḥ
Instrumentalgaruḍopaniṣadā garuḍopaniṣadbhyām garuḍopaniṣadbhiḥ
Dativegaruḍopaniṣade garuḍopaniṣadbhyām garuḍopaniṣadbhyaḥ
Ablativegaruḍopaniṣadaḥ garuḍopaniṣadbhyām garuḍopaniṣadbhyaḥ
Genitivegaruḍopaniṣadaḥ garuḍopaniṣadoḥ garuḍopaniṣadām
Locativegaruḍopaniṣadi garuḍopaniṣadoḥ garuḍopaniṣatsu

Compound garuḍopaniṣat -

Adverb -garuḍopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria