Declension table of ?garuḍeśāna

Deva

MasculineSingularDualPlural
Nominativegaruḍeśānaḥ garuḍeśānau garuḍeśānāḥ
Vocativegaruḍeśāna garuḍeśānau garuḍeśānāḥ
Accusativegaruḍeśānam garuḍeśānau garuḍeśānān
Instrumentalgaruḍeśānena garuḍeśānābhyām garuḍeśānaiḥ garuḍeśānebhiḥ
Dativegaruḍeśānāya garuḍeśānābhyām garuḍeśānebhyaḥ
Ablativegaruḍeśānāt garuḍeśānābhyām garuḍeśānebhyaḥ
Genitivegaruḍeśānasya garuḍeśānayoḥ garuḍeśānānām
Locativegaruḍeśāne garuḍeśānayoḥ garuḍeśāneṣu

Compound garuḍeśāna -

Adverb -garuḍeśānam -garuḍeśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria