Declension table of ?garuḍapakṣa

Deva

MasculineSingularDualPlural
Nominativegaruḍapakṣaḥ garuḍapakṣau garuḍapakṣāḥ
Vocativegaruḍapakṣa garuḍapakṣau garuḍapakṣāḥ
Accusativegaruḍapakṣam garuḍapakṣau garuḍapakṣān
Instrumentalgaruḍapakṣeṇa garuḍapakṣābhyām garuḍapakṣaiḥ
Dativegaruḍapakṣāya garuḍapakṣābhyām garuḍapakṣebhyaḥ
Ablativegaruḍapakṣāt garuḍapakṣābhyām garuḍapakṣebhyaḥ
Genitivegaruḍapakṣasya garuḍapakṣayoḥ garuḍapakṣāṇām
Locativegaruḍapakṣe garuḍapakṣayoḥ garuḍapakṣeṣu

Compound garuḍapakṣa -

Adverb -garuḍapakṣam -garuḍapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria