Declension table of ?garuḍamāṇikya

Deva

NeuterSingularDualPlural
Nominativegaruḍamāṇikyam garuḍamāṇikye garuḍamāṇikyāni
Vocativegaruḍamāṇikya garuḍamāṇikye garuḍamāṇikyāni
Accusativegaruḍamāṇikyam garuḍamāṇikye garuḍamāṇikyāni
Instrumentalgaruḍamāṇikyena garuḍamāṇikyābhyām garuḍamāṇikyaiḥ
Dativegaruḍamāṇikyāya garuḍamāṇikyābhyām garuḍamāṇikyebhyaḥ
Ablativegaruḍamāṇikyāt garuḍamāṇikyābhyām garuḍamāṇikyebhyaḥ
Genitivegaruḍamāṇikyasya garuḍamāṇikyayoḥ garuḍamāṇikyānām
Locativegaruḍamāṇikye garuḍamāṇikyayoḥ garuḍamāṇikyeṣu

Compound garuḍamāṇikya -

Adverb -garuḍamāṇikyam -garuḍamāṇikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria