Declension table of ?garuḍadhvajā

Deva

FeminineSingularDualPlural
Nominativegaruḍadhvajā garuḍadhvaje garuḍadhvajāḥ
Vocativegaruḍadhvaje garuḍadhvaje garuḍadhvajāḥ
Accusativegaruḍadhvajām garuḍadhvaje garuḍadhvajāḥ
Instrumentalgaruḍadhvajayā garuḍadhvajābhyām garuḍadhvajābhiḥ
Dativegaruḍadhvajāyai garuḍadhvajābhyām garuḍadhvajābhyaḥ
Ablativegaruḍadhvajāyāḥ garuḍadhvajābhyām garuḍadhvajābhyaḥ
Genitivegaruḍadhvajāyāḥ garuḍadhvajayoḥ garuḍadhvajānām
Locativegaruḍadhvajāyām garuḍadhvajayoḥ garuḍadhvajāsu

Adverb -garuḍadhvajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria