Declension table of ?garuḍāśman

Deva

MasculineSingularDualPlural
Nominativegaruḍāśmā garuḍāśmānau garuḍāśmānaḥ
Vocativegaruḍāśman garuḍāśmānau garuḍāśmānaḥ
Accusativegaruḍāśmānam garuḍāśmānau garuḍāśmanaḥ
Instrumentalgaruḍāśmanā garuḍāśmabhyām garuḍāśmabhiḥ
Dativegaruḍāśmane garuḍāśmabhyām garuḍāśmabhyaḥ
Ablativegaruḍāśmanaḥ garuḍāśmabhyām garuḍāśmabhyaḥ
Genitivegaruḍāśmanaḥ garuḍāśmanoḥ garuḍāśmanām
Locativegaruḍāśmani garuḍāśmanoḥ garuḍāśmasu

Compound garuḍāśma -

Adverb -garuḍāśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria