Declension table of ?garmūcchada

Deva

MasculineSingularDualPlural
Nominativegarmūcchadaḥ garmūcchadau garmūcchadāḥ
Vocativegarmūcchada garmūcchadau garmūcchadāḥ
Accusativegarmūcchadam garmūcchadau garmūcchadān
Instrumentalgarmūcchadena garmūcchadābhyām garmūcchadaiḥ
Dativegarmūcchadāya garmūcchadābhyām garmūcchadebhyaḥ
Ablativegarmūcchadāt garmūcchadābhyām garmūcchadebhyaḥ
Genitivegarmūcchadasya garmūcchadayoḥ garmūcchadānām
Locativegarmūcchade garmūcchadayoḥ garmūcchadeṣu

Compound garmūcchada -

Adverb -garmūcchadam -garmūcchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria