Declension table of ?garjitarava

Deva

MasculineSingularDualPlural
Nominativegarjitaravaḥ garjitaravau garjitaravāḥ
Vocativegarjitarava garjitaravau garjitaravāḥ
Accusativegarjitaravam garjitaravau garjitaravān
Instrumentalgarjitaraveṇa garjitaravābhyām garjitaravaiḥ garjitaravebhiḥ
Dativegarjitaravāya garjitaravābhyām garjitaravebhyaḥ
Ablativegarjitaravāt garjitaravābhyām garjitaravebhyaḥ
Genitivegarjitaravasya garjitaravayoḥ garjitaravāṇām
Locativegarjitarave garjitaravayoḥ garjitaraveṣu

Compound garjitarava -

Adverb -garjitaravam -garjitaravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria