Declension table of ?garjitāsaha

Deva

MasculineSingularDualPlural
Nominativegarjitāsahaḥ garjitāsahau garjitāsahāḥ
Vocativegarjitāsaha garjitāsahau garjitāsahāḥ
Accusativegarjitāsaham garjitāsahau garjitāsahān
Instrumentalgarjitāsahena garjitāsahābhyām garjitāsahaiḥ
Dativegarjitāsahāya garjitāsahābhyām garjitāsahebhyaḥ
Ablativegarjitāsahāt garjitāsahābhyām garjitāsahebhyaḥ
Genitivegarjitāsahasya garjitāsahayoḥ garjitāsahānām
Locativegarjitāsahe garjitāsahayoḥ garjitāsaheṣu

Compound garjitāsaha -

Adverb -garjitāsaham -garjitāsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria