Declension table of ?garjanīya

Deva

NeuterSingularDualPlural
Nominativegarjanīyam garjanīye garjanīyāni
Vocativegarjanīya garjanīye garjanīyāni
Accusativegarjanīyam garjanīye garjanīyāni
Instrumentalgarjanīyena garjanīyābhyām garjanīyaiḥ
Dativegarjanīyāya garjanīyābhyām garjanīyebhyaḥ
Ablativegarjanīyāt garjanīyābhyām garjanīyebhyaḥ
Genitivegarjanīyasya garjanīyayoḥ garjanīyānām
Locativegarjanīye garjanīyayoḥ garjanīyeṣu

Compound garjanīya -

Adverb -garjanīyam -garjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria