Declension table of ?garīyastva

Deva

NeuterSingularDualPlural
Nominativegarīyastvam garīyastve garīyastvāni
Vocativegarīyastva garīyastve garīyastvāni
Accusativegarīyastvam garīyastve garīyastvāni
Instrumentalgarīyastvena garīyastvābhyām garīyastvaiḥ
Dativegarīyastvāya garīyastvābhyām garīyastvebhyaḥ
Ablativegarīyastvāt garīyastvābhyām garīyastvebhyaḥ
Genitivegarīyastvasya garīyastvayoḥ garīyastvānām
Locativegarīyastve garīyastvayoḥ garīyastveṣu

Compound garīyastva -

Adverb -garīyastvam -garīyastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria