Declension table of ?garīyasa

Deva

NeuterSingularDualPlural
Nominativegarīyasam garīyase garīyasāni
Vocativegarīyasa garīyase garīyasāni
Accusativegarīyasam garīyase garīyasāni
Instrumentalgarīyasena garīyasābhyām garīyasaiḥ
Dativegarīyasāya garīyasābhyām garīyasebhyaḥ
Ablativegarīyasāt garīyasābhyām garīyasebhyaḥ
Genitivegarīyasasya garīyasayoḥ garīyasānām
Locativegarīyase garīyasayoḥ garīyaseṣu

Compound garīyasa -

Adverb -garīyasam -garīyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria