Declension table of ?garīyasa

Deva

MasculineSingularDualPlural
Nominativegarīyasaḥ garīyasau garīyasāḥ
Vocativegarīyasa garīyasau garīyasāḥ
Accusativegarīyasam garīyasau garīyasān
Instrumentalgarīyasena garīyasābhyām garīyasaiḥ garīyasebhiḥ
Dativegarīyasāya garīyasābhyām garīyasebhyaḥ
Ablativegarīyasāt garīyasābhyām garīyasebhyaḥ
Genitivegarīyasasya garīyasayoḥ garīyasānām
Locativegarīyase garīyasayoḥ garīyaseṣu

Compound garīyasa -

Adverb -garīyasam -garīyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria