Declension table of ?garī

Deva

FeminineSingularDualPlural
Nominativegarī garyau garyaḥ
Vocativegari garyau garyaḥ
Accusativegarīm garyau garīḥ
Instrumentalgaryā garībhyām garībhiḥ
Dativegaryai garībhyām garībhyaḥ
Ablativegaryāḥ garībhyām garībhyaḥ
Genitivegaryāḥ garyoḥ garīṇām
Locativegaryām garyoḥ garīṣu

Compound gari - garī -

Adverb -gari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria