Declension table of ?garhyavādinī

Deva

FeminineSingularDualPlural
Nominativegarhyavādinī garhyavādinyau garhyavādinyaḥ
Vocativegarhyavādini garhyavādinyau garhyavādinyaḥ
Accusativegarhyavādinīm garhyavādinyau garhyavādinīḥ
Instrumentalgarhyavādinyā garhyavādinībhyām garhyavādinībhiḥ
Dativegarhyavādinyai garhyavādinībhyām garhyavādinībhyaḥ
Ablativegarhyavādinyāḥ garhyavādinībhyām garhyavādinībhyaḥ
Genitivegarhyavādinyāḥ garhyavādinyoḥ garhyavādinīnām
Locativegarhyavādinyām garhyavādinyoḥ garhyavādinīṣu

Compound garhyavādini - garhyavādinī -

Adverb -garhyavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria