Declension table of ?garhyāṇaka

Deva

NeuterSingularDualPlural
Nominativegarhyāṇakam garhyāṇake garhyāṇakāni
Vocativegarhyāṇaka garhyāṇake garhyāṇakāni
Accusativegarhyāṇakam garhyāṇake garhyāṇakāni
Instrumentalgarhyāṇakena garhyāṇakābhyām garhyāṇakaiḥ
Dativegarhyāṇakāya garhyāṇakābhyām garhyāṇakebhyaḥ
Ablativegarhyāṇakāt garhyāṇakābhyām garhyāṇakebhyaḥ
Genitivegarhyāṇakasya garhyāṇakayoḥ garhyāṇakānām
Locativegarhyāṇake garhyāṇakayoḥ garhyāṇakeṣu

Compound garhyāṇaka -

Adverb -garhyāṇakam -garhyāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria