Declension table of ?garhyāṇaka

Deva

MasculineSingularDualPlural
Nominativegarhyāṇakaḥ garhyāṇakau garhyāṇakāḥ
Vocativegarhyāṇaka garhyāṇakau garhyāṇakāḥ
Accusativegarhyāṇakam garhyāṇakau garhyāṇakān
Instrumentalgarhyāṇakena garhyāṇakābhyām garhyāṇakaiḥ garhyāṇakebhiḥ
Dativegarhyāṇakāya garhyāṇakābhyām garhyāṇakebhyaḥ
Ablativegarhyāṇakāt garhyāṇakābhyām garhyāṇakebhyaḥ
Genitivegarhyāṇakasya garhyāṇakayoḥ garhyāṇakānām
Locativegarhyāṇake garhyāṇakayoḥ garhyāṇakeṣu

Compound garhyāṇaka -

Adverb -garhyāṇakam -garhyāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria