Declension table of ?garhitavya

Deva

NeuterSingularDualPlural
Nominativegarhitavyam garhitavye garhitavyāni
Vocativegarhitavya garhitavye garhitavyāni
Accusativegarhitavyam garhitavye garhitavyāni
Instrumentalgarhitavyena garhitavyābhyām garhitavyaiḥ
Dativegarhitavyāya garhitavyābhyām garhitavyebhyaḥ
Ablativegarhitavyāt garhitavyābhyām garhitavyebhyaḥ
Genitivegarhitavyasya garhitavyayoḥ garhitavyānām
Locativegarhitavye garhitavyayoḥ garhitavyeṣu

Compound garhitavya -

Adverb -garhitavyam -garhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria