Declension table of ?garhitānnāśanā

Deva

FeminineSingularDualPlural
Nominativegarhitānnāśanā garhitānnāśane garhitānnāśanāḥ
Vocativegarhitānnāśane garhitānnāśane garhitānnāśanāḥ
Accusativegarhitānnāśanām garhitānnāśane garhitānnāśanāḥ
Instrumentalgarhitānnāśanayā garhitānnāśanābhyām garhitānnāśanābhiḥ
Dativegarhitānnāśanāyai garhitānnāśanābhyām garhitānnāśanābhyaḥ
Ablativegarhitānnāśanāyāḥ garhitānnāśanābhyām garhitānnāśanābhyaḥ
Genitivegarhitānnāśanāyāḥ garhitānnāśanayoḥ garhitānnāśanānām
Locativegarhitānnāśanāyām garhitānnāśanayoḥ garhitānnāśanāsu

Adverb -garhitānnāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria