Declension table of ?garhitānnāśana

Deva

MasculineSingularDualPlural
Nominativegarhitānnāśanaḥ garhitānnāśanau garhitānnāśanāḥ
Vocativegarhitānnāśana garhitānnāśanau garhitānnāśanāḥ
Accusativegarhitānnāśanam garhitānnāśanau garhitānnāśanān
Instrumentalgarhitānnāśanena garhitānnāśanābhyām garhitānnāśanaiḥ
Dativegarhitānnāśanāya garhitānnāśanābhyām garhitānnāśanebhyaḥ
Ablativegarhitānnāśanāt garhitānnāśanābhyām garhitānnāśanebhyaḥ
Genitivegarhitānnāśanasya garhitānnāśanayoḥ garhitānnāśanānām
Locativegarhitānnāśane garhitānnāśanayoḥ garhitānnāśaneṣu

Compound garhitānnāśana -

Adverb -garhitānnāśanam -garhitānnāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria