Declension table of ?gargavāhana

Deva

NeuterSingularDualPlural
Nominativegargavāhanam gargavāhane gargavāhanāni
Vocativegargavāhana gargavāhane gargavāhanāni
Accusativegargavāhanam gargavāhane gargavāhanāni
Instrumentalgargavāhanena gargavāhanābhyām gargavāhanaiḥ
Dativegargavāhanāya gargavāhanābhyām gargavāhanebhyaḥ
Ablativegargavāhanāt gargavāhanābhyām gargavāhanebhyaḥ
Genitivegargavāhanasya gargavāhanayoḥ gargavāhanānām
Locativegargavāhane gargavāhanayoḥ gargavāhaneṣu

Compound gargavāhana -

Adverb -gargavāhanam -gargavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria