Declension table of ?gargavāhaṇa

Deva

NeuterSingularDualPlural
Nominativegargavāhaṇam gargavāhaṇe gargavāhaṇāni
Vocativegargavāhaṇa gargavāhaṇe gargavāhaṇāni
Accusativegargavāhaṇam gargavāhaṇe gargavāhaṇāni
Instrumentalgargavāhaṇena gargavāhaṇābhyām gargavāhaṇaiḥ
Dativegargavāhaṇāya gargavāhaṇābhyām gargavāhaṇebhyaḥ
Ablativegargavāhaṇāt gargavāhaṇābhyām gargavāhaṇebhyaḥ
Genitivegargavāhaṇasya gargavāhaṇayoḥ gargavāhaṇānām
Locativegargavāhaṇe gargavāhaṇayoḥ gargavāhaṇeṣu

Compound gargavāhaṇa -

Adverb -gargavāhaṇam -gargavāhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria