Declension table of ?gargarūpya

Deva

NeuterSingularDualPlural
Nominativegargarūpyam gargarūpye gargarūpyāṇi
Vocativegargarūpya gargarūpye gargarūpyāṇi
Accusativegargarūpyam gargarūpye gargarūpyāṇi
Instrumentalgargarūpyeṇa gargarūpyābhyām gargarūpyaiḥ
Dativegargarūpyāya gargarūpyābhyām gargarūpyebhyaḥ
Ablativegargarūpyāt gargarūpyābhyām gargarūpyebhyaḥ
Genitivegargarūpyasya gargarūpyayoḥ gargarūpyāṇām
Locativegargarūpye gargarūpyayoḥ gargarūpyeṣu

Compound gargarūpya -

Adverb -gargarūpyam -gargarūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria