Declension table of ?gargarūpya

Deva

MasculineSingularDualPlural
Nominativegargarūpyaḥ gargarūpyau gargarūpyāḥ
Vocativegargarūpya gargarūpyau gargarūpyāḥ
Accusativegargarūpyam gargarūpyau gargarūpyān
Instrumentalgargarūpyeṇa gargarūpyābhyām gargarūpyaiḥ gargarūpyebhiḥ
Dativegargarūpyāya gargarūpyābhyām gargarūpyebhyaḥ
Ablativegargarūpyāt gargarūpyābhyām gargarūpyebhyaḥ
Genitivegargarūpyasya gargarūpyayoḥ gargarūpyāṇām
Locativegargarūpye gargarūpyayoḥ gargarūpyeṣu

Compound gargarūpya -

Adverb -gargarūpyam -gargarūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria