Declension table of ?gargabhūmi

Deva

MasculineSingularDualPlural
Nominativegargabhūmiḥ gargabhūmī gargabhūmayaḥ
Vocativegargabhūme gargabhūmī gargabhūmayaḥ
Accusativegargabhūmim gargabhūmī gargabhūmīn
Instrumentalgargabhūmiṇā gargabhūmibhyām gargabhūmibhiḥ
Dativegargabhūmaye gargabhūmibhyām gargabhūmibhyaḥ
Ablativegargabhūmeḥ gargabhūmibhyām gargabhūmibhyaḥ
Genitivegargabhūmeḥ gargabhūmyoḥ gargabhūmīṇām
Locativegargabhūmau gargabhūmyoḥ gargabhūmiṣu

Compound gargabhūmi -

Adverb -gargabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria