Declension table of ?gargabhagiṇī

Deva

FeminineSingularDualPlural
Nominativegargabhagiṇī gargabhagiṇyau gargabhagiṇyaḥ
Vocativegargabhagiṇi gargabhagiṇyau gargabhagiṇyaḥ
Accusativegargabhagiṇīm gargabhagiṇyau gargabhagiṇīḥ
Instrumentalgargabhagiṇyā gargabhagiṇībhyām gargabhagiṇībhiḥ
Dativegargabhagiṇyai gargabhagiṇībhyām gargabhagiṇībhyaḥ
Ablativegargabhagiṇyāḥ gargabhagiṇībhyām gargabhagiṇībhyaḥ
Genitivegargabhagiṇyāḥ gargabhagiṇyoḥ gargabhagiṇīnām
Locativegargabhagiṇyām gargabhagiṇyoḥ gargabhagiṇīṣu

Compound gargabhagiṇi - gargabhagiṇī -

Adverb -gargabhagiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria