Declension table of ?gargāṭa

Deva

MasculineSingularDualPlural
Nominativegargāṭaḥ gargāṭau gargāṭāḥ
Vocativegargāṭa gargāṭau gargāṭāḥ
Accusativegargāṭam gargāṭau gargāṭān
Instrumentalgargāṭena gargāṭābhyām gargāṭaiḥ
Dativegargāṭāya gargāṭābhyām gargāṭebhyaḥ
Ablativegargāṭāt gargāṭābhyām gargāṭebhyaḥ
Genitivegargāṭasya gargāṭayoḥ gargāṭānām
Locativegargāṭe gargāṭayoḥ gargāṭeṣu

Compound gargāṭa -

Adverb -gargāṭam -gargāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria