Declension table of ?gardhana

Deva

MasculineSingularDualPlural
Nominativegardhanaḥ gardhanau gardhanāḥ
Vocativegardhana gardhanau gardhanāḥ
Accusativegardhanam gardhanau gardhanān
Instrumentalgardhanena gardhanābhyām gardhanaiḥ gardhanebhiḥ
Dativegardhanāya gardhanābhyām gardhanebhyaḥ
Ablativegardhanāt gardhanābhyām gardhanebhyaḥ
Genitivegardhanasya gardhanayoḥ gardhanānām
Locativegardhane gardhanayoḥ gardhaneṣu

Compound gardhana -

Adverb -gardhanam -gardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria