Declension table of ?gardabhīvipītaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gardabhīvipītaḥ | gardabhīvipītau | gardabhīvipītāḥ |
Vocative | gardabhīvipīta | gardabhīvipītau | gardabhīvipītāḥ |
Accusative | gardabhīvipītam | gardabhīvipītau | gardabhīvipītān |
Instrumental | gardabhīvipītena | gardabhīvipītābhyām | gardabhīvipītaiḥ |
Dative | gardabhīvipītāya | gardabhīvipītābhyām | gardabhīvipītebhyaḥ |
Ablative | gardabhīvipītāt | gardabhīvipītābhyām | gardabhīvipītebhyaḥ |
Genitive | gardabhīvipītasya | gardabhīvipītayoḥ | gardabhīvipītānām |
Locative | gardabhīvipīte | gardabhīvipītayoḥ | gardabhīvipīteṣu |