Declension table of ?gardabhīvipīta

Deva

MasculineSingularDualPlural
Nominativegardabhīvipītaḥ gardabhīvipītau gardabhīvipītāḥ
Vocativegardabhīvipīta gardabhīvipītau gardabhīvipītāḥ
Accusativegardabhīvipītam gardabhīvipītau gardabhīvipītān
Instrumentalgardabhīvipītena gardabhīvipītābhyām gardabhīvipītaiḥ gardabhīvipītebhiḥ
Dativegardabhīvipītāya gardabhīvipītābhyām gardabhīvipītebhyaḥ
Ablativegardabhīvipītāt gardabhīvipītābhyām gardabhīvipītebhyaḥ
Genitivegardabhīvipītasya gardabhīvipītayoḥ gardabhīvipītānām
Locativegardabhīvipīte gardabhīvipītayoḥ gardabhīvipīteṣu

Compound gardabhīvipīta -

Adverb -gardabhīvipītam -gardabhīvipītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria