Declension table of ?gardabhākṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gardabhākṣaḥ | gardabhākṣau | gardabhākṣāḥ |
Vocative | gardabhākṣa | gardabhākṣau | gardabhākṣāḥ |
Accusative | gardabhākṣam | gardabhākṣau | gardabhākṣān |
Instrumental | gardabhākṣeṇa | gardabhākṣābhyām | gardabhākṣaiḥ |
Dative | gardabhākṣāya | gardabhākṣābhyām | gardabhākṣebhyaḥ |
Ablative | gardabhākṣāt | gardabhākṣābhyām | gardabhākṣebhyaḥ |
Genitive | gardabhākṣasya | gardabhākṣayoḥ | gardabhākṣāṇām |
Locative | gardabhākṣe | gardabhākṣayoḥ | gardabhākṣeṣu |