Declension table of ?gardabhāṇḍīya

Deva

NeuterSingularDualPlural
Nominativegardabhāṇḍīyam gardabhāṇḍīye gardabhāṇḍīyāni
Vocativegardabhāṇḍīya gardabhāṇḍīye gardabhāṇḍīyāni
Accusativegardabhāṇḍīyam gardabhāṇḍīye gardabhāṇḍīyāni
Instrumentalgardabhāṇḍīyena gardabhāṇḍīyābhyām gardabhāṇḍīyaiḥ
Dativegardabhāṇḍīyāya gardabhāṇḍīyābhyām gardabhāṇḍīyebhyaḥ
Ablativegardabhāṇḍīyāt gardabhāṇḍīyābhyām gardabhāṇḍīyebhyaḥ
Genitivegardabhāṇḍīyasya gardabhāṇḍīyayoḥ gardabhāṇḍīyānām
Locativegardabhāṇḍīye gardabhāṇḍīyayoḥ gardabhāṇḍīyeṣu

Compound gardabhāṇḍīya -

Adverb -gardabhāṇḍīyam -gardabhāṇḍīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria