Declension table of ?gardabhāṇḍīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gardabhāṇḍīyaḥ | gardabhāṇḍīyau | gardabhāṇḍīyāḥ |
Vocative | gardabhāṇḍīya | gardabhāṇḍīyau | gardabhāṇḍīyāḥ |
Accusative | gardabhāṇḍīyam | gardabhāṇḍīyau | gardabhāṇḍīyān |
Instrumental | gardabhāṇḍīyena | gardabhāṇḍīyābhyām | gardabhāṇḍīyaiḥ gardabhāṇḍīyebhiḥ |
Dative | gardabhāṇḍīyāya | gardabhāṇḍīyābhyām | gardabhāṇḍīyebhyaḥ |
Ablative | gardabhāṇḍīyāt | gardabhāṇḍīyābhyām | gardabhāṇḍīyebhyaḥ |
Genitive | gardabhāṇḍīyasya | gardabhāṇḍīyayoḥ | gardabhāṇḍīyānām |
Locative | gardabhāṇḍīye | gardabhāṇḍīyayoḥ | gardabhāṇḍīyeṣu |