Declension table of ?gardabhāṇḍīya

Deva

MasculineSingularDualPlural
Nominativegardabhāṇḍīyaḥ gardabhāṇḍīyau gardabhāṇḍīyāḥ
Vocativegardabhāṇḍīya gardabhāṇḍīyau gardabhāṇḍīyāḥ
Accusativegardabhāṇḍīyam gardabhāṇḍīyau gardabhāṇḍīyān
Instrumentalgardabhāṇḍīyena gardabhāṇḍīyābhyām gardabhāṇḍīyaiḥ gardabhāṇḍīyebhiḥ
Dativegardabhāṇḍīyāya gardabhāṇḍīyābhyām gardabhāṇḍīyebhyaḥ
Ablativegardabhāṇḍīyāt gardabhāṇḍīyābhyām gardabhāṇḍīyebhyaḥ
Genitivegardabhāṇḍīyasya gardabhāṇḍīyayoḥ gardabhāṇḍīyānām
Locativegardabhāṇḍīye gardabhāṇḍīyayoḥ gardabhāṇḍīyeṣu

Compound gardabhāṇḍīya -

Adverb -gardabhāṇḍīyam -gardabhāṇḍīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria