Declension table of ?gardabhāṇḍaka

Deva

MasculineSingularDualPlural
Nominativegardabhāṇḍakaḥ gardabhāṇḍakau gardabhāṇḍakāḥ
Vocativegardabhāṇḍaka gardabhāṇḍakau gardabhāṇḍakāḥ
Accusativegardabhāṇḍakam gardabhāṇḍakau gardabhāṇḍakān
Instrumentalgardabhāṇḍakena gardabhāṇḍakābhyām gardabhāṇḍakaiḥ gardabhāṇḍakebhiḥ
Dativegardabhāṇḍakāya gardabhāṇḍakābhyām gardabhāṇḍakebhyaḥ
Ablativegardabhāṇḍakāt gardabhāṇḍakābhyām gardabhāṇḍakebhyaḥ
Genitivegardabhāṇḍakasya gardabhāṇḍakayoḥ gardabhāṇḍakānām
Locativegardabhāṇḍake gardabhāṇḍakayoḥ gardabhāṇḍakeṣu

Compound gardabhāṇḍaka -

Adverb -gardabhāṇḍakam -gardabhāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria