Declension table of ?garbhopaghāta

Deva

MasculineSingularDualPlural
Nominativegarbhopaghātaḥ garbhopaghātau garbhopaghātāḥ
Vocativegarbhopaghāta garbhopaghātau garbhopaghātāḥ
Accusativegarbhopaghātam garbhopaghātau garbhopaghātān
Instrumentalgarbhopaghātena garbhopaghātābhyām garbhopaghātaiḥ garbhopaghātebhiḥ
Dativegarbhopaghātāya garbhopaghātābhyām garbhopaghātebhyaḥ
Ablativegarbhopaghātāt garbhopaghātābhyām garbhopaghātebhyaḥ
Genitivegarbhopaghātasya garbhopaghātayoḥ garbhopaghātānām
Locativegarbhopaghāte garbhopaghātayoḥ garbhopaghāteṣu

Compound garbhopaghāta -

Adverb -garbhopaghātam -garbhopaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria