Declension table of ?garbhopaghātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | garbhopaghātaḥ | garbhopaghātau | garbhopaghātāḥ |
Vocative | garbhopaghāta | garbhopaghātau | garbhopaghātāḥ |
Accusative | garbhopaghātam | garbhopaghātau | garbhopaghātān |
Instrumental | garbhopaghātena | garbhopaghātābhyām | garbhopaghātaiḥ |
Dative | garbhopaghātāya | garbhopaghātābhyām | garbhopaghātebhyaḥ |
Ablative | garbhopaghātāt | garbhopaghātābhyām | garbhopaghātebhyaḥ |
Genitive | garbhopaghātasya | garbhopaghātayoḥ | garbhopaghātānām |
Locative | garbhopaghāte | garbhopaghātayoḥ | garbhopaghāteṣu |