Declension table of ?garbhiṇīvyākaraṇa

Deva

NeuterSingularDualPlural
Nominativegarbhiṇīvyākaraṇam garbhiṇīvyākaraṇe garbhiṇīvyākaraṇāni
Vocativegarbhiṇīvyākaraṇa garbhiṇīvyākaraṇe garbhiṇīvyākaraṇāni
Accusativegarbhiṇīvyākaraṇam garbhiṇīvyākaraṇe garbhiṇīvyākaraṇāni
Instrumentalgarbhiṇīvyākaraṇena garbhiṇīvyākaraṇābhyām garbhiṇīvyākaraṇaiḥ
Dativegarbhiṇīvyākaraṇāya garbhiṇīvyākaraṇābhyām garbhiṇīvyākaraṇebhyaḥ
Ablativegarbhiṇīvyākaraṇāt garbhiṇīvyākaraṇābhyām garbhiṇīvyākaraṇebhyaḥ
Genitivegarbhiṇīvyākaraṇasya garbhiṇīvyākaraṇayoḥ garbhiṇīvyākaraṇānām
Locativegarbhiṇīvyākaraṇe garbhiṇīvyākaraṇayoḥ garbhiṇīvyākaraṇeṣu

Compound garbhiṇīvyākaraṇa -

Adverb -garbhiṇīvyākaraṇam -garbhiṇīvyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria