Declension table of ?garbhiṇītva

Deva

NeuterSingularDualPlural
Nominativegarbhiṇītvam garbhiṇītve garbhiṇītvāni
Vocativegarbhiṇītva garbhiṇītve garbhiṇītvāni
Accusativegarbhiṇītvam garbhiṇītve garbhiṇītvāni
Instrumentalgarbhiṇītvena garbhiṇītvābhyām garbhiṇītvaiḥ
Dativegarbhiṇītvāya garbhiṇītvābhyām garbhiṇītvebhyaḥ
Ablativegarbhiṇītvāt garbhiṇītvābhyām garbhiṇītvebhyaḥ
Genitivegarbhiṇītvasya garbhiṇītvayoḥ garbhiṇītvānām
Locativegarbhiṇītve garbhiṇītvayoḥ garbhiṇītveṣu

Compound garbhiṇītva -

Adverb -garbhiṇītvam -garbhiṇītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria