Declension table of ?garbhetṛpta

Deva

MasculineSingularDualPlural
Nominativegarbhetṛptaḥ garbhetṛptau garbhetṛptāḥ
Vocativegarbhetṛpta garbhetṛptau garbhetṛptāḥ
Accusativegarbhetṛptam garbhetṛptau garbhetṛptān
Instrumentalgarbhetṛptena garbhetṛptābhyām garbhetṛptaiḥ garbhetṛptebhiḥ
Dativegarbhetṛptāya garbhetṛptābhyām garbhetṛptebhyaḥ
Ablativegarbhetṛptāt garbhetṛptābhyām garbhetṛptebhyaḥ
Genitivegarbhetṛptasya garbhetṛptayoḥ garbhetṛptānām
Locativegarbhetṛpte garbhetṛptayoḥ garbhetṛpteṣu

Compound garbhetṛpta -

Adverb -garbhetṛptam -garbhetṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria