Declension table of ?garbhaśātana

Deva

NeuterSingularDualPlural
Nominativegarbhaśātanam garbhaśātane garbhaśātanāni
Vocativegarbhaśātana garbhaśātane garbhaśātanāni
Accusativegarbhaśātanam garbhaśātane garbhaśātanāni
Instrumentalgarbhaśātanena garbhaśātanābhyām garbhaśātanaiḥ
Dativegarbhaśātanāya garbhaśātanābhyām garbhaśātanebhyaḥ
Ablativegarbhaśātanāt garbhaśātanābhyām garbhaśātanebhyaḥ
Genitivegarbhaśātanasya garbhaśātanayoḥ garbhaśātanānām
Locativegarbhaśātane garbhaśātanayoḥ garbhaśātaneṣu

Compound garbhaśātana -

Adverb -garbhaśātanam -garbhaśātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria