Declension table of ?garbhavyāpad

Deva

FeminineSingularDualPlural
Nominativegarbhavyāpāt garbhavyāpadī garbhavyāpādau garbhavyāpādaḥ
Vocativegarbhavyāpāt garbhavyāpādau garbhavyāpādaḥ
Accusativegarbhavyāpādam garbhavyāpādau garbhavyāpādaḥ
Instrumentalgarbhavyāpadā garbhavyāpādbhyām garbhavyāpādbhiḥ
Dativegarbhavyāpade garbhavyāpādbhyām garbhavyāpādbhyaḥ
Ablativegarbhavyāpadaḥ garbhavyāpādbhyām garbhavyāpādbhyaḥ
Genitivegarbhavyāpadaḥ garbhavyāpādoḥ garbhavyāpādām
Locativegarbhavyāpadi garbhavyāpādoḥ garbhavyāpātsu

Compound garbhavyāpat -

Adverb -garbhavyāpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria