Declension table of ?garbhavipatti

Deva

FeminineSingularDualPlural
Nominativegarbhavipattiḥ garbhavipattī garbhavipattayaḥ
Vocativegarbhavipatte garbhavipattī garbhavipattayaḥ
Accusativegarbhavipattim garbhavipattī garbhavipattīḥ
Instrumentalgarbhavipattyā garbhavipattibhyām garbhavipattibhiḥ
Dativegarbhavipattyai garbhavipattaye garbhavipattibhyām garbhavipattibhyaḥ
Ablativegarbhavipattyāḥ garbhavipatteḥ garbhavipattibhyām garbhavipattibhyaḥ
Genitivegarbhavipattyāḥ garbhavipatteḥ garbhavipattyoḥ garbhavipattīnām
Locativegarbhavipattyām garbhavipattau garbhavipattyoḥ garbhavipattiṣu

Compound garbhavipatti -

Adverb -garbhavipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria