Declension table of ?garbhaveśman

Deva

NeuterSingularDualPlural
Nominativegarbhaveśma garbhaveśmanī garbhaveśmāni
Vocativegarbhaveśman garbhaveśma garbhaveśmanī garbhaveśmāni
Accusativegarbhaveśma garbhaveśmanī garbhaveśmāni
Instrumentalgarbhaveśmanā garbhaveśmabhyām garbhaveśmabhiḥ
Dativegarbhaveśmane garbhaveśmabhyām garbhaveśmabhyaḥ
Ablativegarbhaveśmanaḥ garbhaveśmabhyām garbhaveśmabhyaḥ
Genitivegarbhaveśmanaḥ garbhaveśmanoḥ garbhaveśmanām
Locativegarbhaveśmani garbhaveśmanoḥ garbhaveśmasu

Compound garbhaveśma -

Adverb -garbhaveśma -garbhaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria