Declension table of ?garbhavedinī

Deva

FeminineSingularDualPlural
Nominativegarbhavedinī garbhavedinyau garbhavedinyaḥ
Vocativegarbhavedini garbhavedinyau garbhavedinyaḥ
Accusativegarbhavedinīm garbhavedinyau garbhavedinīḥ
Instrumentalgarbhavedinyā garbhavedinībhyām garbhavedinībhiḥ
Dativegarbhavedinyai garbhavedinībhyām garbhavedinībhyaḥ
Ablativegarbhavedinyāḥ garbhavedinībhyām garbhavedinībhyaḥ
Genitivegarbhavedinyāḥ garbhavedinyoḥ garbhavedinīnām
Locativegarbhavedinyām garbhavedinyoḥ garbhavedinīṣu

Compound garbhavedini - garbhavedinī -

Adverb -garbhavedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria